Triṃśatimaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

त्रिंशतिमः

30



265. yo bodhisattva cirasaṃsaraṇābhiprāyo

sattvārtha kṣetrapariśodhanayuktayogī |

na ca khedabuddhi aṇumātra upādiyāti

so vīryapāramitayukta atandritaśca ||1||



266. saci kalpakoṭi gaṇaye vidu bodhisattvo

cirasaṃjña bodhi samudāniya tena duḥkhe|

ciraduḥkha bheṣyati samācaramāṇu dharmaṃ

tatu vīryapāramitahīna kusīdarūpo||2||



267. prathamaṃ upādu varabodhayi cittupādo

so vā anuttaraśivāmanuprāpuṇeyā|

rātriṃdivaikamanasā tamadhiṣṭhiheyā

ārambhavīrya vidu paṇḍitu veditavyo||3||



268. saci kaścideva vadayeya sumeruśailaṃ

bhinditva paśca adhigamyasi agrabodhim|

saci khedabuddhi kurute ca pramāṇabuddhiṃ

kausīdyaprāpta bhavate tada bodhisattvo||4||



269. atha tasyupadyati matī kimutālpamātraṃ

kṣaṇamātra bhasma nayatī vilayaṃ sumerum|

ārambhavīrya bhavate vidu bodhisattvo

nacireṇa bodhivara lapsyati nāyakānām||5||



270. saci kāyacittavacasā ca parākrameyyā

paripācayitva jagatī kariṣyāmi artham|

kausīdyaprāpta bhavatī sthitu ātmasaṃjñaiḥ

nairātmabhāvanavidūri nabhaṃ va bhūmeḥ||6||



271. yasminna kāyu na pi citta na sattvasaṃjñā

saṃjñāvivarti sthitu advayadharmacārī |

ayu vīryapāramita ukta hitaṃkareṇa

ākāṅkṣamāṇu śivamacyutamagrabodhim||7||



272. paruṣaṃ śruṇitva vacanaṃ parato duruktaṃ

paritoṣayāti susukhaṃ vidu bodhisattvo |

ko bhāṣate ka śṛṇute kutu kasya kena

so yukta kṣāntivarapāramitāya vijño||8||



273. so bodhisattva kṣamate guṇadharmayukto

yaścaiva ratnabharitaṃ trisahasra dadyāt|

buddhāna lokavidunārhatapratyayānāṃ

kalapuṇya so na bhavate iha dānaskandhe||9||



274. kṣāntīsthitasya pariśudhyati ātmabhāvo

dvātriṃśalakṣaṇaprabhāva anantapāro|

[sattvāna śūnyavaradharma niśāmayātī

priyu bhoti sarvajagatī kṣamamāṇu vijño||10||



275. saci kaści candanapuṭaṃ grahiyāna sattvo

abhyokireya gurupremata bodhisattvam |

dvitīyo'pi] agni sakale śirasi kṣipeyā

ubhayatra tulyu manu tena upāditavyo||11||



276. evaṃ kṣamitva vidu paṇḍitu bodhisattvo

taṃ cittupādu pariṇāmayi agrabodhau|

yāvanti kṣānti rahapratyayasattvadhātoḥ

abhibhoti sarvajagatī kṣamamāṇu śūraḥ||12||



277. kṣamamāṇu eva puna citta upāditavyo

narakeṣu tiryayamaloki aneka duḥkhā|

anubhūya kāmaguṇahetu akāmakārā

kasmā hu adya na kṣameya nidāna bodhau||13||



278. kaśadaṇḍaśastravadhabandhanatāḍanāśca

śirachedakarṇacaraṇākaranāsachedāḥ|

yāvanti duḥkha jagatī ahu tatsahāmi

kṣāntīya pāramita tiṣṭhati bodhisattvo||14||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ sadāpraruditaparivarto nāma triṃśatimaḥ||